B 34-17 Dhātupāṭha
Manuscript culture infobox
Filmed in: B 34/17
Title: Dhātupāṭha
Dimensions: 21.5 x 4 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 536
Acc No.: NAK 1/1078
Remarks:
Reel No. B 34-17
Inventory No. 19229
Title Dhātupāṭha
Remarks Dhātupāṭha of the Kātantra respectively Kalāpa or Kaumāra school of grammar
Author Durgasiṃha
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 21,5 x 4 cm
Binding Hole one; rectangular, somewhat to the left
Folios 33
Lines per Folio 4 and 5
Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso
Date of Copying NS 536
King Jayajyotirmalladeva
Place of Deposit NAK
Accession No. 1/1078
Manuscript Features
This MS comprises a complete Dhātupāṭha of the Kātantra school of grammar, which is otherwise known as Kalāpa or Kaumāra vyākaraṇa.
Exposure 37 shows an additional fol. on the left half of which a verse (apparently mixed Sanskrit and Newari) has been written. On the right-hand margin the word dhātupāṭha has been inscribed.
A short description of this MS is given in BSP vol. VI; p. 26; no. 86.
Excerpts
Beginning
❖ oṃ namaḥ śivāya || bhū sattāyāṃ | citī saṃjñāne | ata sātatya gamane || cyutir āśecane || ścyuti(2)ra kṣaraṇe | mantha viloḍane || kuthipu〇thiluthi hiṃsā-saṃkleśanayoḥ | ṣidhū (!) gatyāṃ || ṣidhū śāstre māṃgalye ca || khādṛ bha〇kṣaṇe | bada sthairye || khada hiṃsāyāṃ | gada vya(3)ktāyām vāci | rada vilekhaṇe || nada avyakte śabde || ardda gatau yācane vā || nardda gardda śabde (fol. 2r1) ||
(fol. 1v1–fol. 2r1)
End
mṛṣa titīkṣāyāṃ (!) || (3) tapa dāhe || vada bhāṣaṇe || arcca pūjāyāṃ || ardda hiṃsāyāṃ || śudha śuṃdhe || ātmane bhāṣāḥ || ❖ || vṛṅ (!) āvaraṇe || dhūñ kaṃpa(fol. 33v1)ne || prīñ tarppaṇe || ubhayato bhāṣāḥ || ❁ ||
(fol. 33r2–fol. 33v1)
Sub-colophons
i(4)ty anvikaraṇā bhuvādayaḥ samāptā〇ḥ || ❁ || (fol. 16v3–4)
iti lugvikara(4)ṇā adādayaḥ samāptāḥ || ❁ || (fol. 18v3–4)
iti yanvikaraṇā divādayaḥ sa〇māptāḥ || ❖ || (fol. 21v3)
iti nu〇vikaraṇāḥ svādayaḥ samāptāḥ || ❖ || (fol. 22r3)
ity agunānvikaraṇās tudādayaḥ samāptāḥ || ❁ || (fol. 24v1)
iti naśabdavikarā (!) ru(3)dhādayaḥ samāptāḥ (fol. 25r2–3)
ity uvikaraṇās tanādayaḥ samāptāḥ || ❖ || (fol. 25v1)
iti nāvikaraṇā(3)ḥ kryādayaḥ samāptāḥ || ❁ || (fol. 26v2–3)
iti svārthe nantāś curādayo dhātavaḥ samāptāḥ || ❁ || (fol. 33v1)
Colophon
ṛtu⁅rā⁆maśare yā(2)te māse mārggaśire ʼśite |
susaṃpūṛṇṇaṃ kṛtaṃ lekhaṃ su〇pañcamyāṃ tithau vare ||
rājādhirāja[[ḥ]] parameśvaraparamabhaṭṭāraka(3)śrīśrījayajyotirmmalladevasya vijayarājye || 〇
vidyāvilāsaraghurājakumārakasya
cintāmaṇidrumasamārthija(4)nasya tasya |
śrīśrīsubhairavamalasya parājayasya
kālāpadhātuvarapuṣṭakam eva yasya || ❖ ||
śubham astu sarvvajagatām iti ||
(fol. 33v1–4)
Microfilm Details
Reel No. B 34/17
Date of Filming 25-10-70
Exposures 38
Used Copy Berlin
Type of Film negative
Catalogued by OH
Date 02-05-2004
Bibliography
- Kalāpa-Vyākaraṇam: 27 original texts & 7 specific appendixes of Kalāpa Vyākaraṇa; Janaki Prasada Dwivedi (ed.); Varanasi 1988.