B 34-17 Dhātupāṭha

Template:NR

Manuscript culture infobox

Filmed in: B 34/17
Title: Dhātupāṭha
Dimensions: 21.5 x 4 cm x 33 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 536
Acc No.: NAK 1/1078
Remarks:


Reel No. B 34-17

Inventory No. 19229

Title Dhātupāṭha

Remarks Dhātupāṭha of the Kātantra respectively Kalāpa or Kaumāra school of grammar

Author Durgasiṃha

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 21,5 x 4 cm

Binding Hole one; rectangular, somewhat to the left

Folios 33

Lines per Folio 4 and 5

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Date of Copying NS 536

King Jayajyotirmalladeva

Place of Deposit NAK

Accession No. 1/1078

Manuscript Features

This MS comprises a complete Dhātupāṭha of the Kātantra school of grammar, which is otherwise known as Kalāpa or Kaumāra vyākaraṇa.

Exposure 37 shows an additional fol. on the left half of which a verse (apparently mixed Sanskrit and Newari) has been written. On the right-hand margin the word dhātupāṭha has been inscribed.

A short description of this MS is given in BSP vol. VI; p. 26; no. 86.

Excerpts

Beginning

❖ oṃ namaḥ śivāya || bhū sattāyāṃ | citī saṃjñāne | ata sātatya gamane || cyutir āśecane || ścyuti(2)ra kṣaraṇe | mantha viloḍane || kuthipu〇thiluthi hiṃsā-saṃkleśanayoḥ | ṣidhū (!) gatyāṃ || ṣidhū śāstre māṃgalye ca || khādṛ bha〇kṣaṇe | bada sthairye || khada hiṃsāyāṃ | gada vya(3)ktāyām vāci | rada vilekhaṇe || nada avyakte śabde || ardda gatau yācane vā || nardda gardda śabde (fol. 2r1) ||

(fol. 1v1–fol. 2r1)

End

mṛṣa titīkṣāyāṃ (!) || (3) tapa dāhe || vada bhāṣaṇe || arcca pūjāyāṃ || ardda hiṃsāyāṃ || śudha śuṃdhe || ātmane bhāṣāḥ || ❖ || vṛṅ (!) āvaraṇe || dhūñ kaṃpa(fol. 33v1)ne || prīñ tarppaṇe || ubhayato bhāṣāḥ || ❁ ||

(fol. 33r2–fol. 33v1)

Sub-colophons

i(4)ty anvikaraṇā bhuvādayaḥ samāptā〇ḥ || ❁ || (fol. 16v3–4)

iti lugvikara(4)ṇā adādayaḥ samāptāḥ || ❁ || (fol. 18v3–4)

iti yanvikaraṇā divādayaḥ sa〇māptāḥ || ❖ || (fol. 21v3)

iti nu〇vikaraṇāḥ svādayaḥ samāptāḥ || ❖ || (fol. 22r3)

ity agunānvikaraṇās tudādayaḥ samāptāḥ || ❁ || (fol. 24v1)

iti naśabdavikarā (!) ru(3)dhādayaḥ samāptāḥ (fol. 25r2–3)

ity uvikaraṇās tanādayaḥ samāptāḥ || ❖ || (fol. 25v1)

iti nāvikaraṇā(3)ḥ kryādayaḥ samāptāḥ || ❁ || (fol. 26v2–3)

iti svārthe nantāś curādayo dhātavaḥ samāptāḥ || ❁ || (fol. 33v1)

Colophon

ṛtu⁅rā⁆maśare yā(2)te māse mārggaśire ʼśite |

susaṃpūṛṇṇaṃ kṛtaṃ lekhaṃ su〇pañcamyāṃ tithau vare ||

rājādhirāja[[ḥ]] parameśvaraparamabhaṭṭāraka(3)śrīśrījayajyotirmmalladevasya vijayarājye || 〇

vidyāvilāsaraghurājakumārakasya

cintāmaṇidrumasamārthija(4)nasya tasya |

śrīśrīsubhairavamalasya parājayasya

kālāpadhātuvarapuṣṭakam eva yasya || ❖ ||

śubham astu sarvvajagatām iti ||

(fol. 33v1–4)

Microfilm Details

Reel No. B 34/17

Date of Filming 25-10-70

Exposures 38

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 02-05-2004

Bibliography

  • Kalāpa-Vyākaraṇam: 27 original texts & 7 specific appendixes of Kalāpa Vyākaraṇa; Janaki Prasada Dwivedi (ed.); Varanasi 1988.